A 563-4 Laghuśabda vaidikīprakriyā
Manuscript culture infobox
Filmed in: A 563/4
Title: Laghuśabda vaidikīprakriyā
Dimensions: 25.5 x 8.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3729
Remarks: +A 569/7?
Reel No. A 563/4
Inventory No. 25288
Title Laghuśabdaratna(vaidikaprakriyā)
Remarks
Author Haridīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 8.8 cm
Binding Hole
Folios 27
Lines per Folio 7–8
Foliation numerals in the right margin of the verso
Place of Deposit NAK
Accession No. 5/3729
Manuscript Features
Excerpts
Beginning
ityanuvarta(!) eveti | (śabādīnāṃ tvasārvadhātukatvād yayam iti bhāvaḥ) |
tena lasārvadhātukānudāttatvasiddhiḥ iti dig iti | śamidhātor iti sūtrāt tadanuvṛtyā siddhe spaṣṭārtha evāyam iti dig arthaḥ | kṛtyādhikārasyeti | ata eva ṇvucos(!)
tavyādiṣu pādo nākāri spaṣṭaṃ cedaṃ bhāṣye | bādhe satīti | yena nāprāpti nyāyeneti bhāvaḥ | bhāṣyeṇyaṃ(!) tātparo yaḥ kṛd ityaṃśepy aṅvyavāye ityasya
saṃbaṃdham āśritya yakā vyavadhāne samāhitaṃ | tadāditvam iti |
tadvān ityarthaḥ | gurubhūtakleśasādhyaniyamārthatvena lakṣyānusāribhāṣyam eva mānaṃ | kutvamātreti | ata eva kāryāṃtarāṇi †prākṛt↠nirāyaṃte na bhavaṃti |
bhūtapūrvād apīti | ārddhadhātuke vivakṣite ʼkāralopa iti bhāvaḥ apaṣṭāṃ cedaṃ bhāṣye iti | (fol. 1r1–6)
End
samarthanīyatvād iti tvayāpīti śeṣaḥ utvam iti nipātanādiviśeṣaḥ (astrarastamiti) iti
itiprayogād iti śeṣaḥ kathaṃ saṃgacchate iti evaṃ ca te ciṃtyā iti bhāvaḥ
cityam iti ciṃtābījaṃ tu haś ca brīhikālayor ityatra samāsagrahaṇārthaṃ kittvam iti
prācīnagraṃthair iti dīrghokit itisūtrasthabhāṣyādigraṃthair ityarthaḥ vyavasthitatayeti chaṃdasi sarvavidhīnāṃ vaikalpikatvād iti bhāvaḥ vikalpavyava⟨va⟩sthitayeti
vyavasthi(!)vikalpeneti yāvat ityaṣṭamaḥ (fol. 26v8–27r4)
Colophon
iti śrīmaddīkṣitabhaṭṭojipautradīkṣitavīreśvaraputradīkṣitahariviracite laghuśabdaratnavaidikī samāptāḥ(!) || ○ (fol. 27r4–5)
Microfilm Details
Reel No. A 563/4
Date of Filming 16-05-1973
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 24-03-2004