A 563-4 Laghuśabda vaidikīprakriyā

Manuscript culture infobox

Filmed in: A 563/4
Title: Laghuśabda vaidikīprakriyā
Dimensions: 25.5 x 8.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3729
Remarks: +A 569/7?

Reel No. A 563/4

Inventory No. 25288

Title Laghuśabdaratna(vaidikaprakriyā)

Remarks

Author Haridīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 8.8 cm

Binding Hole

Folios 27

Lines per Folio 7–8

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 5/3729

Manuscript Features

Excerpts

Beginning

ityanuvarta(!) eveti | (śabādīnāṃ tvasārvadhātukatvād yayam iti bhāvaḥ) |
tena lasārvadhātukānudāttatvasiddhiḥ iti dig iti | śamidhātor iti sūtrāt tadanuvṛtyā siddhe spaṣṭārtha evāyam iti dig arthaḥ | kṛtyādhikārasyeti | ata eva ṇvucos(!)
tavyādiṣu pādo nākāri spaṣṭaṃ cedaṃ bhāṣye | bādhe satīti | yena nāprāpti nyāyeneti bhāvaḥ | bhāṣyeṇyaṃ(!) tātparo yaḥ kṛd ityaṃśepy aṅvyavāye ityasya
saṃbaṃdham āśritya yakā vyavadhāne samāhitaṃ | tadāditvam iti |
tadvān ityarthaḥ | gurubhūtakleśasādhyaniyamārthatvena lakṣyānusāribhāṣyam eva mānaṃ | kutvamātreti | ata eva kāryāṃtarāṇi †prākṛt↠nirāyaṃte na bhavaṃti |
bhūtapūrvād apīti | ārddhadhātuke vivakṣite ʼkāralopa iti bhāvaḥ apaṣṭāṃ cedaṃ bhāṣye iti | (fol. 1r1–6)

End

samarthanīyatvād iti tvayāpīti śeṣaḥ utvam iti nipātanādiviśeṣaḥ (astrarastamiti) iti
itiprayogād iti śeṣaḥ kathaṃ saṃgacchate iti evaṃ ca te ciṃtyā iti bhāvaḥ
cityam iti ciṃtābījaṃ tu haś ca brīhikālayor ityatra samāsagrahaṇārthaṃ kittvam iti
prācīnagraṃthair iti dīrghokit itisūtrasthabhāṣyādigraṃthair ityarthaḥ vyavasthitatayeti chaṃdasi sarvavidhīnāṃ vaikalpikatvād iti bhāvaḥ vikalpavyava⟨va⟩sthitayeti
vyavasthi(!)vikalpeneti yāvat ityaṣṭamaḥ (fol. 26v8–27r4)

Colophon

iti śrīmaddīkṣitabhaṭṭojipautradīkṣitavīreśvaraputradīkṣitahariviracite laghuśabdaratnavaidikī samāptāḥ(!) || ○ (fol. 27r4–5)

Microfilm Details

Reel No. A 563/4

Date of Filming 16-05-1973

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-03-2004